सुबन्तावली ?कृत्यमहार्णव

Roma

पुमान्एकद्विबहु
प्रथमाकृत्यमहार्णवः कृत्यमहार्णवौ कृत्यमहार्णवाः
सम्बोधनम्कृत्यमहार्णव कृत्यमहार्णवौ कृत्यमहार्णवाः
द्वितीयाकृत्यमहार्णवम् कृत्यमहार्णवौ कृत्यमहार्णवान्
तृतीयाकृत्यमहार्णवेन कृत्यमहार्णवाभ्याम् कृत्यमहार्णवैः कृत्यमहार्णवेभिः
चतुर्थीकृत्यमहार्णवाय कृत्यमहार्णवाभ्याम् कृत्यमहार्णवेभ्यः
पञ्चमीकृत्यमहार्णवात् कृत्यमहार्णवाभ्याम् कृत्यमहार्णवेभ्यः
षष्ठीकृत्यमहार्णवस्य कृत्यमहार्णवयोः कृत्यमहार्णवानाम्
सप्तमीकृत्यमहार्णवे कृत्यमहार्णवयोः कृत्यमहार्णवेषु

समास कृत्यमहार्णव

अव्यय ॰कृत्यमहार्णवम् ॰कृत्यमहार्णवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria