Declension table of ?kṛttikāsuta

Deva

MasculineSingularDualPlural
Nominativekṛttikāsutaḥ kṛttikāsutau kṛttikāsutāḥ
Vocativekṛttikāsuta kṛttikāsutau kṛttikāsutāḥ
Accusativekṛttikāsutam kṛttikāsutau kṛttikāsutān
Instrumentalkṛttikāsutena kṛttikāsutābhyām kṛttikāsutaiḥ kṛttikāsutebhiḥ
Dativekṛttikāsutāya kṛttikāsutābhyām kṛttikāsutebhyaḥ
Ablativekṛttikāsutāt kṛttikāsutābhyām kṛttikāsutebhyaḥ
Genitivekṛttikāsutasya kṛttikāsutayoḥ kṛttikāsutānām
Locativekṛttikāsute kṛttikāsutayoḥ kṛttikāsuteṣu

Compound kṛttikāsuta -

Adverb -kṛttikāsutam -kṛttikāsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria