सुबन्तावली ?कृत्तिकासुत

Roma

पुमान्एकद्विबहु
प्रथमाकृत्तिकासुतः कृत्तिकासुतौ कृत्तिकासुताः
सम्बोधनम्कृत्तिकासुत कृत्तिकासुतौ कृत्तिकासुताः
द्वितीयाकृत्तिकासुतम् कृत्तिकासुतौ कृत्तिकासुतान्
तृतीयाकृत्तिकासुतेन कृत्तिकासुताभ्याम् कृत्तिकासुतैः कृत्तिकासुतेभिः
चतुर्थीकृत्तिकासुताय कृत्तिकासुताभ्याम् कृत्तिकासुतेभ्यः
पञ्चमीकृत्तिकासुतात् कृत्तिकासुताभ्याम् कृत्तिकासुतेभ्यः
षष्ठीकृत्तिकासुतस्य कृत्तिकासुतयोः कृत्तिकासुतानाम्
सप्तमीकृत्तिकासुते कृत्तिकासुतयोः कृत्तिकासुतेषु

समास कृत्तिकासुत

अव्यय ॰कृत्तिकासुतम् ॰कृत्तिकासुतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria