Declension table of kṛtta

Deva

MasculineSingularDualPlural
Nominativekṛttaḥ kṛttau kṛttāḥ
Vocativekṛtta kṛttau kṛttāḥ
Accusativekṛttam kṛttau kṛttān
Instrumentalkṛttena kṛttābhyām kṛttaiḥ kṛttebhiḥ
Dativekṛttāya kṛttābhyām kṛttebhyaḥ
Ablativekṛttāt kṛttābhyām kṛttebhyaḥ
Genitivekṛttasya kṛttayoḥ kṛttānām
Locativekṛtte kṛttayoḥ kṛtteṣu

Compound kṛtta -

Adverb -kṛttam -kṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria