Declension table of kṛtsnavid

Deva

NeuterSingularDualPlural
Nominativekṛtsnavit kṛtsnavidī kṛtsnavindi
Vocativekṛtsnavit kṛtsnavidī kṛtsnavindi
Accusativekṛtsnavit kṛtsnavidī kṛtsnavindi
Instrumentalkṛtsnavidā kṛtsnavidbhyām kṛtsnavidbhiḥ
Dativekṛtsnavide kṛtsnavidbhyām kṛtsnavidbhyaḥ
Ablativekṛtsnavidaḥ kṛtsnavidbhyām kṛtsnavidbhyaḥ
Genitivekṛtsnavidaḥ kṛtsnavidoḥ kṛtsnavidām
Locativekṛtsnavidi kṛtsnavidoḥ kṛtsnavitsu

Compound kṛtsnavit -

Adverb -kṛtsnavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria