Declension table of kṛtsnavid

Deva

MasculineSingularDualPlural
Nominativekṛtsnavit kṛtsnavidau kṛtsnavidaḥ
Vocativekṛtsnavit kṛtsnavidau kṛtsnavidaḥ
Accusativekṛtsnavidam kṛtsnavidau kṛtsnavidaḥ
Instrumentalkṛtsnavidā kṛtsnavidbhyām kṛtsnavidbhiḥ
Dativekṛtsnavide kṛtsnavidbhyām kṛtsnavidbhyaḥ
Ablativekṛtsnavidaḥ kṛtsnavidbhyām kṛtsnavidbhyaḥ
Genitivekṛtsnavidaḥ kṛtsnavidoḥ kṛtsnavidām
Locativekṛtsnavidi kṛtsnavidoḥ kṛtsnavitsu

Compound kṛtsnavit -

Adverb -kṛtsnavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria