Declension table of kṛtsnatā

Deva

FeminineSingularDualPlural
Nominativekṛtsnatā kṛtsnate kṛtsnatāḥ
Vocativekṛtsnate kṛtsnate kṛtsnatāḥ
Accusativekṛtsnatām kṛtsnate kṛtsnatāḥ
Instrumentalkṛtsnatayā kṛtsnatābhyām kṛtsnatābhiḥ
Dativekṛtsnatāyai kṛtsnatābhyām kṛtsnatābhyaḥ
Ablativekṛtsnatāyāḥ kṛtsnatābhyām kṛtsnatābhyaḥ
Genitivekṛtsnatāyāḥ kṛtsnatayoḥ kṛtsnatānām
Locativekṛtsnatāyām kṛtsnatayoḥ kṛtsnatāsu

Adverb -kṛtsnatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria