Declension table of kṛtsna

Deva

MasculineSingularDualPlural
Nominativekṛtsnaḥ kṛtsnau kṛtsnāḥ
Vocativekṛtsna kṛtsnau kṛtsnāḥ
Accusativekṛtsnam kṛtsnau kṛtsnān
Instrumentalkṛtsnena kṛtsnābhyām kṛtsnaiḥ kṛtsnebhiḥ
Dativekṛtsnāya kṛtsnābhyām kṛtsnebhyaḥ
Ablativekṛtsnāt kṛtsnābhyām kṛtsnebhyaḥ
Genitivekṛtsnasya kṛtsnayoḥ kṛtsnānām
Locativekṛtsne kṛtsnayoḥ kṛtsneṣu

Compound kṛtsna -

Adverb -kṛtsnam -kṛtsnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria