Declension table of kṛtsa

Deva

NeuterSingularDualPlural
Nominativekṛtsam kṛtse kṛtsāni
Vocativekṛtsa kṛtse kṛtsāni
Accusativekṛtsam kṛtse kṛtsāni
Instrumentalkṛtsena kṛtsābhyām kṛtsaiḥ
Dativekṛtsāya kṛtsābhyām kṛtsebhyaḥ
Ablativekṛtsāt kṛtsābhyām kṛtsebhyaḥ
Genitivekṛtsasya kṛtsayoḥ kṛtsānām
Locativekṛtse kṛtsayoḥ kṛtseṣu

Compound kṛtsa -

Adverb -kṛtsam -kṛtsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria