Declension table of kṛtrima

Deva

NeuterSingularDualPlural
Nominativekṛtrimam kṛtrime kṛtrimāṇi
Vocativekṛtrima kṛtrime kṛtrimāṇi
Accusativekṛtrimam kṛtrime kṛtrimāṇi
Instrumentalkṛtrimeṇa kṛtrimābhyām kṛtrimaiḥ
Dativekṛtrimāya kṛtrimābhyām kṛtrimebhyaḥ
Ablativekṛtrimāt kṛtrimābhyām kṛtrimebhyaḥ
Genitivekṛtrimasya kṛtrimayoḥ kṛtrimāṇām
Locativekṛtrime kṛtrimayoḥ kṛtrimeṣu

Compound kṛtrima -

Adverb -kṛtrimam -kṛtrimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria