Declension table of kṛtrima

Deva

MasculineSingularDualPlural
Nominativekṛtrimaḥ kṛtrimau kṛtrimāḥ
Vocativekṛtrima kṛtrimau kṛtrimāḥ
Accusativekṛtrimam kṛtrimau kṛtrimān
Instrumentalkṛtrimeṇa kṛtrimābhyām kṛtrimaiḥ kṛtrimebhiḥ
Dativekṛtrimāya kṛtrimābhyām kṛtrimebhyaḥ
Ablativekṛtrimāt kṛtrimābhyām kṛtrimebhyaḥ
Genitivekṛtrimasya kṛtrimayoḥ kṛtrimāṇām
Locativekṛtrime kṛtrimayoḥ kṛtrimeṣu

Compound kṛtrima -

Adverb -kṛtrimam -kṛtrimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria