Declension table of kṛtnu

Deva

MasculineSingularDualPlural
Nominativekṛtnuḥ kṛtnū kṛtnavaḥ
Vocativekṛtno kṛtnū kṛtnavaḥ
Accusativekṛtnum kṛtnū kṛtnūn
Instrumentalkṛtnunā kṛtnubhyām kṛtnubhiḥ
Dativekṛtnave kṛtnubhyām kṛtnubhyaḥ
Ablativekṛtnoḥ kṛtnubhyām kṛtnubhyaḥ
Genitivekṛtnoḥ kṛtnvoḥ kṛtnūnām
Locativekṛtnau kṛtnvoḥ kṛtnuṣu

Compound kṛtnu -

Adverb -kṛtnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria