Declension table of kṛtayuga

Deva

NeuterSingularDualPlural
Nominativekṛtayugam kṛtayuge kṛtayugāni
Vocativekṛtayuga kṛtayuge kṛtayugāni
Accusativekṛtayugam kṛtayuge kṛtayugāni
Instrumentalkṛtayugena kṛtayugābhyām kṛtayugaiḥ
Dativekṛtayugāya kṛtayugābhyām kṛtayugebhyaḥ
Ablativekṛtayugāt kṛtayugābhyām kṛtayugebhyaḥ
Genitivekṛtayugasya kṛtayugayoḥ kṛtayugānām
Locativekṛtayuge kṛtayugayoḥ kṛtayugeṣu

Compound kṛtayuga -

Adverb -kṛtayugam -kṛtayugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria