Declension table of ?kṛtavyalīka

Deva

MasculineSingularDualPlural
Nominativekṛtavyalīkaḥ kṛtavyalīkau kṛtavyalīkāḥ
Vocativekṛtavyalīka kṛtavyalīkau kṛtavyalīkāḥ
Accusativekṛtavyalīkam kṛtavyalīkau kṛtavyalīkān
Instrumentalkṛtavyalīkena kṛtavyalīkābhyām kṛtavyalīkaiḥ kṛtavyalīkebhiḥ
Dativekṛtavyalīkāya kṛtavyalīkābhyām kṛtavyalīkebhyaḥ
Ablativekṛtavyalīkāt kṛtavyalīkābhyām kṛtavyalīkebhyaḥ
Genitivekṛtavyalīkasya kṛtavyalīkayoḥ kṛtavyalīkānām
Locativekṛtavyalīke kṛtavyalīkayoḥ kṛtavyalīkeṣu

Compound kṛtavyalīka -

Adverb -kṛtavyalīkam -kṛtavyalīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria