सुबन्तावली ?कृतव्यलीकRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | कृतव्यलीकः | कृतव्यलीकौ | कृतव्यलीकाः |
सम्बोधनम् | कृतव्यलीक | कृतव्यलीकौ | कृतव्यलीकाः |
द्वितीया | कृतव्यलीकम् | कृतव्यलीकौ | कृतव्यलीकान् |
तृतीया | कृतव्यलीकेन | कृतव्यलीकाभ्याम् | कृतव्यलीकैः कृतव्यलीकेभिः |
चतुर्थी | कृतव्यलीकाय | कृतव्यलीकाभ्याम् | कृतव्यलीकेभ्यः |
पञ्चमी | कृतव्यलीकात् | कृतव्यलीकाभ्याम् | कृतव्यलीकेभ्यः |
षष्ठी | कृतव्यलीकस्य | कृतव्यलीकयोः | कृतव्यलीकानाम् |
सप्तमी | कृतव्यलीके | कृतव्यलीकयोः | कृतव्यलीकेषु |