Declension table of ?kṛtavyadhanī

Deva

FeminineSingularDualPlural
Nominativekṛtavyadhanī kṛtavyadhanyau kṛtavyadhanyaḥ
Vocativekṛtavyadhani kṛtavyadhanyau kṛtavyadhanyaḥ
Accusativekṛtavyadhanīm kṛtavyadhanyau kṛtavyadhanīḥ
Instrumentalkṛtavyadhanyā kṛtavyadhanībhyām kṛtavyadhanībhiḥ
Dativekṛtavyadhanyai kṛtavyadhanībhyām kṛtavyadhanībhyaḥ
Ablativekṛtavyadhanyāḥ kṛtavyadhanībhyām kṛtavyadhanībhyaḥ
Genitivekṛtavyadhanyāḥ kṛtavyadhanyoḥ kṛtavyadhanīnām
Locativekṛtavyadhanyām kṛtavyadhanyoḥ kṛtavyadhanīṣu

Compound kṛtavyadhani - kṛtavyadhanī -

Adverb -kṛtavyadhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria