सुबन्तावली ?कृतव्यधनी

Roma

स्त्रीएकद्विबहु
प्रथमाकृतव्यधनी कृतव्यधन्यौ कृतव्यधन्यः
सम्बोधनम्कृतव्यधनि कृतव्यधन्यौ कृतव्यधन्यः
द्वितीयाकृतव्यधनीम् कृतव्यधन्यौ कृतव्यधनीः
तृतीयाकृतव्यधन्या कृतव्यधनीभ्याम् कृतव्यधनीभिः
चतुर्थीकृतव्यधन्यै कृतव्यधनीभ्याम् कृतव्यधनीभ्यः
पञ्चमीकृतव्यधन्याः कृतव्यधनीभ्याम् कृतव्यधनीभ्यः
षष्ठीकृतव्यधन्याः कृतव्यधन्योः कृतव्यधनीनाम्
सप्तमीकृतव्यधन्याम् कृतव्यधन्योः कृतव्यधनीषु

समास कृतव्यधनि कृतव्यधनी

अव्यय ॰कृतव्यधनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria