Declension table of ?kṛtasvecchāhāra

Deva

MasculineSingularDualPlural
Nominativekṛtasvecchāhāraḥ kṛtasvecchāhārau kṛtasvecchāhārāḥ
Vocativekṛtasvecchāhāra kṛtasvecchāhārau kṛtasvecchāhārāḥ
Accusativekṛtasvecchāhāram kṛtasvecchāhārau kṛtasvecchāhārān
Instrumentalkṛtasvecchāhāreṇa kṛtasvecchāhārābhyām kṛtasvecchāhāraiḥ kṛtasvecchāhārebhiḥ
Dativekṛtasvecchāhārāya kṛtasvecchāhārābhyām kṛtasvecchāhārebhyaḥ
Ablativekṛtasvecchāhārāt kṛtasvecchāhārābhyām kṛtasvecchāhārebhyaḥ
Genitivekṛtasvecchāhārasya kṛtasvecchāhārayoḥ kṛtasvecchāhārāṇām
Locativekṛtasvecchāhāre kṛtasvecchāhārayoḥ kṛtasvecchāhāreṣu

Compound kṛtasvecchāhāra -

Adverb -kṛtasvecchāhāram -kṛtasvecchāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria