सुबन्तावली ?कृतस्वेच्छाहार

Roma

पुमान्एकद्विबहु
प्रथमाकृतस्वेच्छाहारः कृतस्वेच्छाहारौ कृतस्वेच्छाहाराः
सम्बोधनम्कृतस्वेच्छाहार कृतस्वेच्छाहारौ कृतस्वेच्छाहाराः
द्वितीयाकृतस्वेच्छाहारम् कृतस्वेच्छाहारौ कृतस्वेच्छाहारान्
तृतीयाकृतस्वेच्छाहारेण कृतस्वेच्छाहाराभ्याम् कृतस्वेच्छाहारैः कृतस्वेच्छाहारेभिः
चतुर्थीकृतस्वेच्छाहाराय कृतस्वेच्छाहाराभ्याम् कृतस्वेच्छाहारेभ्यः
पञ्चमीकृतस्वेच्छाहारात् कृतस्वेच्छाहाराभ्याम् कृतस्वेच्छाहारेभ्यः
षष्ठीकृतस्वेच्छाहारस्य कृतस्वेच्छाहारयोः कृतस्वेच्छाहाराणाम्
सप्तमीकृतस्वेच्छाहारे कृतस्वेच्छाहारयोः कृतस्वेच्छाहारेषु

समास कृतस्वेच्छाहार

अव्यय ॰कृतस्वेच्छाहारम् ॰कृतस्वेच्छाहारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria