Declension table of kṛtasaṅketa

Deva

MasculineSingularDualPlural
Nominativekṛtasaṅketaḥ kṛtasaṅketau kṛtasaṅketāḥ
Vocativekṛtasaṅketa kṛtasaṅketau kṛtasaṅketāḥ
Accusativekṛtasaṅketam kṛtasaṅketau kṛtasaṅketān
Instrumentalkṛtasaṅketena kṛtasaṅketābhyām kṛtasaṅketaiḥ kṛtasaṅketebhiḥ
Dativekṛtasaṅketāya kṛtasaṅketābhyām kṛtasaṅketebhyaḥ
Ablativekṛtasaṅketāt kṛtasaṅketābhyām kṛtasaṅketebhyaḥ
Genitivekṛtasaṅketasya kṛtasaṅketayoḥ kṛtasaṅketānām
Locativekṛtasaṅkete kṛtasaṅketayoḥ kṛtasaṅketeṣu

Compound kṛtasaṅketa -

Adverb -kṛtasaṅketam -kṛtasaṅketāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria