Declension table of kṛtaniścaya

Deva

NeuterSingularDualPlural
Nominativekṛtaniścayam kṛtaniścaye kṛtaniścayāni
Vocativekṛtaniścaya kṛtaniścaye kṛtaniścayāni
Accusativekṛtaniścayam kṛtaniścaye kṛtaniścayāni
Instrumentalkṛtaniścayena kṛtaniścayābhyām kṛtaniścayaiḥ
Dativekṛtaniścayāya kṛtaniścayābhyām kṛtaniścayebhyaḥ
Ablativekṛtaniścayāt kṛtaniścayābhyām kṛtaniścayebhyaḥ
Genitivekṛtaniścayasya kṛtaniścayayoḥ kṛtaniścayānām
Locativekṛtaniścaye kṛtaniścayayoḥ kṛtaniścayeṣu

Compound kṛtaniścaya -

Adverb -kṛtaniścayam -kṛtaniścayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria