Declension table of kṛtanāmaka

Deva

MasculineSingularDualPlural
Nominativekṛtanāmakaḥ kṛtanāmakau kṛtanāmakāḥ
Vocativekṛtanāmaka kṛtanāmakau kṛtanāmakāḥ
Accusativekṛtanāmakam kṛtanāmakau kṛtanāmakān
Instrumentalkṛtanāmakena kṛtanāmakābhyām kṛtanāmakaiḥ kṛtanāmakebhiḥ
Dativekṛtanāmakāya kṛtanāmakābhyām kṛtanāmakebhyaḥ
Ablativekṛtanāmakāt kṛtanāmakābhyām kṛtanāmakebhyaḥ
Genitivekṛtanāmakasya kṛtanāmakayoḥ kṛtanāmakānām
Locativekṛtanāmake kṛtanāmakayoḥ kṛtanāmakeṣu

Compound kṛtanāmaka -

Adverb -kṛtanāmakam -kṛtanāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria