Declension table of ?kṛtamaṅgala

Deva

NeuterSingularDualPlural
Nominativekṛtamaṅgalam kṛtamaṅgale kṛtamaṅgalāni
Vocativekṛtamaṅgala kṛtamaṅgale kṛtamaṅgalāni
Accusativekṛtamaṅgalam kṛtamaṅgale kṛtamaṅgalāni
Instrumentalkṛtamaṅgalena kṛtamaṅgalābhyām kṛtamaṅgalaiḥ
Dativekṛtamaṅgalāya kṛtamaṅgalābhyām kṛtamaṅgalebhyaḥ
Ablativekṛtamaṅgalāt kṛtamaṅgalābhyām kṛtamaṅgalebhyaḥ
Genitivekṛtamaṅgalasya kṛtamaṅgalayoḥ kṛtamaṅgalānām
Locativekṛtamaṅgale kṛtamaṅgalayoḥ kṛtamaṅgaleṣu

Compound kṛtamaṅgala -

Adverb -kṛtamaṅgalam -kṛtamaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria