सुबन्तावली ?कृतमङ्गल

Roma

नपुंसकम्एकद्विबहु
प्रथमाकृतमङ्गलम् कृतमङ्गले कृतमङ्गलानि
सम्बोधनम्कृतमङ्गल कृतमङ्गले कृतमङ्गलानि
द्वितीयाकृतमङ्गलम् कृतमङ्गले कृतमङ्गलानि
तृतीयाकृतमङ्गलेन कृतमङ्गलाभ्याम् कृतमङ्गलैः
चतुर्थीकृतमङ्गलाय कृतमङ्गलाभ्याम् कृतमङ्गलेभ्यः
पञ्चमीकृतमङ्गलात् कृतमङ्गलाभ्याम् कृतमङ्गलेभ्यः
षष्ठीकृतमङ्गलस्य कृतमङ्गलयोः कृतमङ्गलानाम्
सप्तमीकृतमङ्गले कृतमङ्गलयोः कृतमङ्गलेषु

समास कृतमङ्गल

अव्यय ॰कृतमङ्गलम् ॰कृतमङ्गलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria