Declension table of ?kṛtamaṅgala

Deva

MasculineSingularDualPlural
Nominativekṛtamaṅgalaḥ kṛtamaṅgalau kṛtamaṅgalāḥ
Vocativekṛtamaṅgala kṛtamaṅgalau kṛtamaṅgalāḥ
Accusativekṛtamaṅgalam kṛtamaṅgalau kṛtamaṅgalān
Instrumentalkṛtamaṅgalena kṛtamaṅgalābhyām kṛtamaṅgalaiḥ kṛtamaṅgalebhiḥ
Dativekṛtamaṅgalāya kṛtamaṅgalābhyām kṛtamaṅgalebhyaḥ
Ablativekṛtamaṅgalāt kṛtamaṅgalābhyām kṛtamaṅgalebhyaḥ
Genitivekṛtamaṅgalasya kṛtamaṅgalayoḥ kṛtamaṅgalānām
Locativekṛtamaṅgale kṛtamaṅgalayoḥ kṛtamaṅgaleṣu

Compound kṛtamaṅgala -

Adverb -kṛtamaṅgalam -kṛtamaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria