सुबन्तावली ?कृतमङ्गल

Roma

पुमान्एकद्विबहु
प्रथमाकृतमङ्गलः कृतमङ्गलौ कृतमङ्गलाः
सम्बोधनम्कृतमङ्गल कृतमङ्गलौ कृतमङ्गलाः
द्वितीयाकृतमङ्गलम् कृतमङ्गलौ कृतमङ्गलान्
तृतीयाकृतमङ्गलेन कृतमङ्गलाभ्याम् कृतमङ्गलैः कृतमङ्गलेभिः
चतुर्थीकृतमङ्गलाय कृतमङ्गलाभ्याम् कृतमङ्गलेभ्यः
पञ्चमीकृतमङ्गलात् कृतमङ्गलाभ्याम् कृतमङ्गलेभ्यः
षष्ठीकृतमङ्गलस्य कृतमङ्गलयोः कृतमङ्गलानाम्
सप्तमीकृतमङ्गले कृतमङ्गलयोः कृतमङ्गलेषु

समास कृतमङ्गल

अव्यय ॰कृतमङ्गलम् ॰कृतमङ्गलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria