Declension table of ?kṛtalakṣaṇā

Deva

FeminineSingularDualPlural
Nominativekṛtalakṣaṇā kṛtalakṣaṇe kṛtalakṣaṇāḥ
Vocativekṛtalakṣaṇe kṛtalakṣaṇe kṛtalakṣaṇāḥ
Accusativekṛtalakṣaṇām kṛtalakṣaṇe kṛtalakṣaṇāḥ
Instrumentalkṛtalakṣaṇayā kṛtalakṣaṇābhyām kṛtalakṣaṇābhiḥ
Dativekṛtalakṣaṇāyai kṛtalakṣaṇābhyām kṛtalakṣaṇābhyaḥ
Ablativekṛtalakṣaṇāyāḥ kṛtalakṣaṇābhyām kṛtalakṣaṇābhyaḥ
Genitivekṛtalakṣaṇāyāḥ kṛtalakṣaṇayoḥ kṛtalakṣaṇānām
Locativekṛtalakṣaṇāyām kṛtalakṣaṇayoḥ kṛtalakṣaṇāsu

Adverb -kṛtalakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria