सुबन्तावली ?कृतलक्षणा

Roma

स्त्रीएकद्विबहु
प्रथमाकृतलक्षणा कृतलक्षणे कृतलक्षणाः
सम्बोधनम्कृतलक्षणे कृतलक्षणे कृतलक्षणाः
द्वितीयाकृतलक्षणाम् कृतलक्षणे कृतलक्षणाः
तृतीयाकृतलक्षणया कृतलक्षणाभ्याम् कृतलक्षणाभिः
चतुर्थीकृतलक्षणायै कृतलक्षणाभ्याम् कृतलक्षणाभ्यः
पञ्चमीकृतलक्षणायाः कृतलक्षणाभ्याम् कृतलक्षणाभ्यः
षष्ठीकृतलक्षणायाः कृतलक्षणयोः कृतलक्षणानाम्
सप्तमीकृतलक्षणायाम् कृतलक्षणयोः कृतलक्षणासु

अव्यय ॰कृतलक्षणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria