Declension table of kṛtakrudha

Deva

NeuterSingularDualPlural
Nominativekṛtakrudham kṛtakrudhe kṛtakrudhāni
Vocativekṛtakrudha kṛtakrudhe kṛtakrudhāni
Accusativekṛtakrudham kṛtakrudhe kṛtakrudhāni
Instrumentalkṛtakrudhena kṛtakrudhābhyām kṛtakrudhaiḥ
Dativekṛtakrudhāya kṛtakrudhābhyām kṛtakrudhebhyaḥ
Ablativekṛtakrudhāt kṛtakrudhābhyām kṛtakrudhebhyaḥ
Genitivekṛtakrudhasya kṛtakrudhayoḥ kṛtakrudhānām
Locativekṛtakrudhe kṛtakrudhayoḥ kṛtakrudheṣu

Compound kṛtakrudha -

Adverb -kṛtakrudham -kṛtakrudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria