Declension table of kṛtakarman

Deva

NeuterSingularDualPlural
Nominativekṛtakarma kṛtakarmaṇī kṛtakarmāṇi
Vocativekṛtakarman kṛtakarma kṛtakarmaṇī kṛtakarmāṇi
Accusativekṛtakarma kṛtakarmaṇī kṛtakarmāṇi
Instrumentalkṛtakarmaṇā kṛtakarmabhyām kṛtakarmabhiḥ
Dativekṛtakarmaṇe kṛtakarmabhyām kṛtakarmabhyaḥ
Ablativekṛtakarmaṇaḥ kṛtakarmabhyām kṛtakarmabhyaḥ
Genitivekṛtakarmaṇaḥ kṛtakarmaṇoḥ kṛtakarmaṇām
Locativekṛtakarmaṇi kṛtakarmaṇoḥ kṛtakarmasu

Compound kṛtakarma -

Adverb -kṛtakarma -kṛtakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria