Declension table of kṛtaka

Deva

MasculineSingularDualPlural
Nominativekṛtakaḥ kṛtakau kṛtakāḥ
Vocativekṛtaka kṛtakau kṛtakāḥ
Accusativekṛtakam kṛtakau kṛtakān
Instrumentalkṛtakena kṛtakābhyām kṛtakaiḥ kṛtakebhiḥ
Dativekṛtakāya kṛtakābhyām kṛtakebhyaḥ
Ablativekṛtakāt kṛtakābhyām kṛtakebhyaḥ
Genitivekṛtakasya kṛtakayoḥ kṛtakānām
Locativekṛtake kṛtakayoḥ kṛtakeṣu

Compound kṛtaka -

Adverb -kṛtakam -kṛtakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria