Declension table of kṛtakṛtya

Deva

NeuterSingularDualPlural
Nominativekṛtakṛtyam kṛtakṛtye kṛtakṛtyāni
Vocativekṛtakṛtya kṛtakṛtye kṛtakṛtyāni
Accusativekṛtakṛtyam kṛtakṛtye kṛtakṛtyāni
Instrumentalkṛtakṛtyena kṛtakṛtyābhyām kṛtakṛtyaiḥ
Dativekṛtakṛtyāya kṛtakṛtyābhyām kṛtakṛtyebhyaḥ
Ablativekṛtakṛtyāt kṛtakṛtyābhyām kṛtakṛtyebhyaḥ
Genitivekṛtakṛtyasya kṛtakṛtyayoḥ kṛtakṛtyānām
Locativekṛtakṛtye kṛtakṛtyayoḥ kṛtakṛtyeṣu

Compound kṛtakṛtya -

Adverb -kṛtakṛtyam -kṛtakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria