Declension table of kṛtakṛtya

Deva

MasculineSingularDualPlural
Nominativekṛtakṛtyaḥ kṛtakṛtyau kṛtakṛtyāḥ
Vocativekṛtakṛtya kṛtakṛtyau kṛtakṛtyāḥ
Accusativekṛtakṛtyam kṛtakṛtyau kṛtakṛtyān
Instrumentalkṛtakṛtyena kṛtakṛtyābhyām kṛtakṛtyaiḥ kṛtakṛtyebhiḥ
Dativekṛtakṛtyāya kṛtakṛtyābhyām kṛtakṛtyebhyaḥ
Ablativekṛtakṛtyāt kṛtakṛtyābhyām kṛtakṛtyebhyaḥ
Genitivekṛtakṛtyasya kṛtakṛtyayoḥ kṛtakṛtyānām
Locativekṛtakṛtye kṛtakṛtyayoḥ kṛtakṛtyeṣu

Compound kṛtakṛtya -

Adverb -kṛtakṛtyam -kṛtakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria