Declension table of kṛtabuddhi

Deva

MasculineSingularDualPlural
Nominativekṛtabuddhiḥ kṛtabuddhī kṛtabuddhayaḥ
Vocativekṛtabuddhe kṛtabuddhī kṛtabuddhayaḥ
Accusativekṛtabuddhim kṛtabuddhī kṛtabuddhīn
Instrumentalkṛtabuddhinā kṛtabuddhibhyām kṛtabuddhibhiḥ
Dativekṛtabuddhaye kṛtabuddhibhyām kṛtabuddhibhyaḥ
Ablativekṛtabuddheḥ kṛtabuddhibhyām kṛtabuddhibhyaḥ
Genitivekṛtabuddheḥ kṛtabuddhyoḥ kṛtabuddhīnām
Locativekṛtabuddhau kṛtabuddhyoḥ kṛtabuddhiṣu

Compound kṛtabuddhi -

Adverb -kṛtabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria