Declension table of ?kṛtāñjalipuṭa

Deva

MasculineSingularDualPlural
Nominativekṛtāñjalipuṭaḥ kṛtāñjalipuṭau kṛtāñjalipuṭāḥ
Vocativekṛtāñjalipuṭa kṛtāñjalipuṭau kṛtāñjalipuṭāḥ
Accusativekṛtāñjalipuṭam kṛtāñjalipuṭau kṛtāñjalipuṭān
Instrumentalkṛtāñjalipuṭena kṛtāñjalipuṭābhyām kṛtāñjalipuṭaiḥ kṛtāñjalipuṭebhiḥ
Dativekṛtāñjalipuṭāya kṛtāñjalipuṭābhyām kṛtāñjalipuṭebhyaḥ
Ablativekṛtāñjalipuṭāt kṛtāñjalipuṭābhyām kṛtāñjalipuṭebhyaḥ
Genitivekṛtāñjalipuṭasya kṛtāñjalipuṭayoḥ kṛtāñjalipuṭānām
Locativekṛtāñjalipuṭe kṛtāñjalipuṭayoḥ kṛtāñjalipuṭeṣu

Compound kṛtāñjalipuṭa -

Adverb -kṛtāñjalipuṭam -kṛtāñjalipuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria