सुबन्तावली ?कृताञ्जलिपुट

Roma

पुमान्एकद्विबहु
प्रथमाकृताञ्जलिपुटः कृताञ्जलिपुटौ कृताञ्जलिपुटाः
सम्बोधनम्कृताञ्जलिपुट कृताञ्जलिपुटौ कृताञ्जलिपुटाः
द्वितीयाकृताञ्जलिपुटम् कृताञ्जलिपुटौ कृताञ्जलिपुटान्
तृतीयाकृताञ्जलिपुटेन कृताञ्जलिपुटाभ्याम् कृताञ्जलिपुटैः कृताञ्जलिपुटेभिः
चतुर्थीकृताञ्जलिपुटाय कृताञ्जलिपुटाभ्याम् कृताञ्जलिपुटेभ्यः
पञ्चमीकृताञ्जलिपुटात् कृताञ्जलिपुटाभ्याम् कृताञ्जलिपुटेभ्यः
षष्ठीकृताञ्जलिपुटस्य कृताञ्जलिपुटयोः कृताञ्जलिपुटानाम्
सप्तमीकृताञ्जलिपुटे कृताञ्जलिपुटयोः कृताञ्जलिपुटेषु

समास कृताञ्जलिपुट

अव्यय ॰कृताञ्जलिपुटम् ॰कृताञ्जलिपुटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria