Declension table of kṛtāñjali

Deva

NeuterSingularDualPlural
Nominativekṛtāñjali kṛtāñjalinī kṛtāñjalīni
Vocativekṛtāñjali kṛtāñjalinī kṛtāñjalīni
Accusativekṛtāñjali kṛtāñjalinī kṛtāñjalīni
Instrumentalkṛtāñjalinā kṛtāñjalibhyām kṛtāñjalibhiḥ
Dativekṛtāñjaline kṛtāñjalibhyām kṛtāñjalibhyaḥ
Ablativekṛtāñjalinaḥ kṛtāñjalibhyām kṛtāñjalibhyaḥ
Genitivekṛtāñjalinaḥ kṛtāñjalinoḥ kṛtāñjalīnām
Locativekṛtāñjalini kṛtāñjalinoḥ kṛtāñjaliṣu

Compound kṛtāñjali -

Adverb -kṛtāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria