Declension table of kṛtāpakṛta

Deva

NeuterSingularDualPlural
Nominativekṛtāpakṛtam kṛtāpakṛte kṛtāpakṛtāni
Vocativekṛtāpakṛta kṛtāpakṛte kṛtāpakṛtāni
Accusativekṛtāpakṛtam kṛtāpakṛte kṛtāpakṛtāni
Instrumentalkṛtāpakṛtena kṛtāpakṛtābhyām kṛtāpakṛtaiḥ
Dativekṛtāpakṛtāya kṛtāpakṛtābhyām kṛtāpakṛtebhyaḥ
Ablativekṛtāpakṛtāt kṛtāpakṛtābhyām kṛtāpakṛtebhyaḥ
Genitivekṛtāpakṛtasya kṛtāpakṛtayoḥ kṛtāpakṛtānām
Locativekṛtāpakṛte kṛtāpakṛtayoḥ kṛtāpakṛteṣu

Compound kṛtāpakṛta -

Adverb -kṛtāpakṛtam -kṛtāpakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria