Declension table of ?kṛtānukūlya

Deva

MasculineSingularDualPlural
Nominativekṛtānukūlyaḥ kṛtānukūlyau kṛtānukūlyāḥ
Vocativekṛtānukūlya kṛtānukūlyau kṛtānukūlyāḥ
Accusativekṛtānukūlyam kṛtānukūlyau kṛtānukūlyān
Instrumentalkṛtānukūlyena kṛtānukūlyābhyām kṛtānukūlyaiḥ kṛtānukūlyebhiḥ
Dativekṛtānukūlyāya kṛtānukūlyābhyām kṛtānukūlyebhyaḥ
Ablativekṛtānukūlyāt kṛtānukūlyābhyām kṛtānukūlyebhyaḥ
Genitivekṛtānukūlyasya kṛtānukūlyayoḥ kṛtānukūlyānām
Locativekṛtānukūlye kṛtānukūlyayoḥ kṛtānukūlyeṣu

Compound kṛtānukūlya -

Adverb -kṛtānukūlyam -kṛtānukūlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria