सुबन्तावली ?कृतानुकूल्य

Roma

पुमान्एकद्विबहु
प्रथमाकृतानुकूल्यः कृतानुकूल्यौ कृतानुकूल्याः
सम्बोधनम्कृतानुकूल्य कृतानुकूल्यौ कृतानुकूल्याः
द्वितीयाकृतानुकूल्यम् कृतानुकूल्यौ कृतानुकूल्यान्
तृतीयाकृतानुकूल्येन कृतानुकूल्याभ्याम् कृतानुकूल्यैः कृतानुकूल्येभिः
चतुर्थीकृतानुकूल्याय कृतानुकूल्याभ्याम् कृतानुकूल्येभ्यः
पञ्चमीकृतानुकूल्यात् कृतानुकूल्याभ्याम् कृतानुकूल्येभ्यः
षष्ठीकृतानुकूल्यस्य कृतानुकूल्ययोः कृतानुकूल्यानाम्
सप्तमीकृतानुकूल्ये कृतानुकूल्ययोः कृतानुकूल्येषु

समास कृतानुकूल्य

अव्यय ॰कृतानुकूल्यम् ॰कृतानुकूल्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria