Declension table of kṛtānta

Deva

NeuterSingularDualPlural
Nominativekṛtāntam kṛtānte kṛtāntāni
Vocativekṛtānta kṛtānte kṛtāntāni
Accusativekṛtāntam kṛtānte kṛtāntāni
Instrumentalkṛtāntena kṛtāntābhyām kṛtāntaiḥ
Dativekṛtāntāya kṛtāntābhyām kṛtāntebhyaḥ
Ablativekṛtāntāt kṛtāntābhyām kṛtāntebhyaḥ
Genitivekṛtāntasya kṛtāntayoḥ kṛtāntānām
Locativekṛtānte kṛtāntayoḥ kṛtānteṣu

Compound kṛtānta -

Adverb -kṛtāntam -kṛtāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria