Declension table of kṛtānna

Deva

NeuterSingularDualPlural
Nominativekṛtānnam kṛtānne kṛtānnāni
Vocativekṛtānna kṛtānne kṛtānnāni
Accusativekṛtānnam kṛtānne kṛtānnāni
Instrumentalkṛtānnena kṛtānnābhyām kṛtānnaiḥ
Dativekṛtānnāya kṛtānnābhyām kṛtānnebhyaḥ
Ablativekṛtānnāt kṛtānnābhyām kṛtānnebhyaḥ
Genitivekṛtānnasya kṛtānnayoḥ kṛtānnānām
Locativekṛtānne kṛtānnayoḥ kṛtānneṣu

Compound kṛtānna -

Adverb -kṛtānnam -kṛtānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria