Declension table of kṛtānna

Deva

MasculineSingularDualPlural
Nominativekṛtānnaḥ kṛtānnau kṛtānnāḥ
Vocativekṛtānna kṛtānnau kṛtānnāḥ
Accusativekṛtānnam kṛtānnau kṛtānnān
Instrumentalkṛtānnena kṛtānnābhyām kṛtānnaiḥ kṛtānnebhiḥ
Dativekṛtānnāya kṛtānnābhyām kṛtānnebhyaḥ
Ablativekṛtānnāt kṛtānnābhyām kṛtānnebhyaḥ
Genitivekṛtānnasya kṛtānnayoḥ kṛtānnānām
Locativekṛtānne kṛtānnayoḥ kṛtānneṣu

Compound kṛtānna -

Adverb -kṛtānnam -kṛtānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria