Declension table of kṛtākṛta

Deva

NeuterSingularDualPlural
Nominativekṛtākṛtam kṛtākṛte kṛtākṛtāni
Vocativekṛtākṛta kṛtākṛte kṛtākṛtāni
Accusativekṛtākṛtam kṛtākṛte kṛtākṛtāni
Instrumentalkṛtākṛtena kṛtākṛtābhyām kṛtākṛtaiḥ
Dativekṛtākṛtāya kṛtākṛtābhyām kṛtākṛtebhyaḥ
Ablativekṛtākṛtāt kṛtākṛtābhyām kṛtākṛtebhyaḥ
Genitivekṛtākṛtasya kṛtākṛtayoḥ kṛtākṛtānām
Locativekṛtākṛte kṛtākṛtayoḥ kṛtākṛteṣu

Compound kṛtākṛta -

Adverb -kṛtākṛtam -kṛtākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria