Declension table of ?kṛtābhyanujña

Deva

MasculineSingularDualPlural
Nominativekṛtābhyanujñaḥ kṛtābhyanujñau kṛtābhyanujñāḥ
Vocativekṛtābhyanujña kṛtābhyanujñau kṛtābhyanujñāḥ
Accusativekṛtābhyanujñam kṛtābhyanujñau kṛtābhyanujñān
Instrumentalkṛtābhyanujñena kṛtābhyanujñābhyām kṛtābhyanujñaiḥ kṛtābhyanujñebhiḥ
Dativekṛtābhyanujñāya kṛtābhyanujñābhyām kṛtābhyanujñebhyaḥ
Ablativekṛtābhyanujñāt kṛtābhyanujñābhyām kṛtābhyanujñebhyaḥ
Genitivekṛtābhyanujñasya kṛtābhyanujñayoḥ kṛtābhyanujñānām
Locativekṛtābhyanujñe kṛtābhyanujñayoḥ kṛtābhyanujñeṣu

Compound kṛtābhyanujña -

Adverb -kṛtābhyanujñam -kṛtābhyanujñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria