सुबन्तावली ?कृताभ्यनुज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाकृताभ्यनुज्ञः कृताभ्यनुज्ञौ कृताभ्यनुज्ञाः
सम्बोधनम्कृताभ्यनुज्ञ कृताभ्यनुज्ञौ कृताभ्यनुज्ञाः
द्वितीयाकृताभ्यनुज्ञम् कृताभ्यनुज्ञौ कृताभ्यनुज्ञान्
तृतीयाकृताभ्यनुज्ञेन कृताभ्यनुज्ञाभ्याम् कृताभ्यनुज्ञैः कृताभ्यनुज्ञेभिः
चतुर्थीकृताभ्यनुज्ञाय कृताभ्यनुज्ञाभ्याम् कृताभ्यनुज्ञेभ्यः
पञ्चमीकृताभ्यनुज्ञात् कृताभ्यनुज्ञाभ्याम् कृताभ्यनुज्ञेभ्यः
षष्ठीकृताभ्यनुज्ञस्य कृताभ्यनुज्ञयोः कृताभ्यनुज्ञानाम्
सप्तमीकृताभ्यनुज्ञे कृताभ्यनुज्ञयोः कृताभ्यनुज्ञेषु

समास कृताभ्यनुज्ञ

अव्यय ॰कृताभ्यनुज्ञम् ॰कृताभ्यनुज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria