Declension table of kṛkalāsa

Deva

MasculineSingularDualPlural
Nominativekṛkalāsaḥ kṛkalāsau kṛkalāsāḥ
Vocativekṛkalāsa kṛkalāsau kṛkalāsāḥ
Accusativekṛkalāsam kṛkalāsau kṛkalāsān
Instrumentalkṛkalāsena kṛkalāsābhyām kṛkalāsaiḥ kṛkalāsebhiḥ
Dativekṛkalāsāya kṛkalāsābhyām kṛkalāsebhyaḥ
Ablativekṛkalāsāt kṛkalāsābhyām kṛkalāsebhyaḥ
Genitivekṛkalāsasya kṛkalāsayoḥ kṛkalāsānām
Locativekṛkalāse kṛkalāsayoḥ kṛkalāseṣu

Compound kṛkalāsa -

Adverb -kṛkalāsam -kṛkalāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria