Declension table of kṛdanta

Deva

MasculineSingularDualPlural
Nominativekṛdantaḥ kṛdantau kṛdantāḥ
Vocativekṛdanta kṛdantau kṛdantāḥ
Accusativekṛdantam kṛdantau kṛdantān
Instrumentalkṛdantena kṛdantābhyām kṛdantaiḥ kṛdantebhiḥ
Dativekṛdantāya kṛdantābhyām kṛdantebhyaḥ
Ablativekṛdantāt kṛdantābhyām kṛdantebhyaḥ
Genitivekṛdantasya kṛdantayoḥ kṛdantānām
Locativekṛdante kṛdantayoḥ kṛdanteṣu

Compound kṛdanta -

Adverb -kṛdantam -kṛdantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria