Declension table of ?kṛcchraprāṇa

Deva

MasculineSingularDualPlural
Nominativekṛcchraprāṇaḥ kṛcchraprāṇau kṛcchraprāṇāḥ
Vocativekṛcchraprāṇa kṛcchraprāṇau kṛcchraprāṇāḥ
Accusativekṛcchraprāṇam kṛcchraprāṇau kṛcchraprāṇān
Instrumentalkṛcchraprāṇena kṛcchraprāṇābhyām kṛcchraprāṇaiḥ kṛcchraprāṇebhiḥ
Dativekṛcchraprāṇāya kṛcchraprāṇābhyām kṛcchraprāṇebhyaḥ
Ablativekṛcchraprāṇāt kṛcchraprāṇābhyām kṛcchraprāṇebhyaḥ
Genitivekṛcchraprāṇasya kṛcchraprāṇayoḥ kṛcchraprāṇānām
Locativekṛcchraprāṇe kṛcchraprāṇayoḥ kṛcchraprāṇeṣu

Compound kṛcchraprāṇa -

Adverb -kṛcchraprāṇam -kṛcchraprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria