सुबन्तावली ?कृच्छ्रप्राण

Roma

पुमान्एकद्विबहु
प्रथमाकृच्छ्रप्राणः कृच्छ्रप्राणौ कृच्छ्रप्राणाः
सम्बोधनम्कृच्छ्रप्राण कृच्छ्रप्राणौ कृच्छ्रप्राणाः
द्वितीयाकृच्छ्रप्राणम् कृच्छ्रप्राणौ कृच्छ्रप्राणान्
तृतीयाकृच्छ्रप्राणेन कृच्छ्रप्राणाभ्याम् कृच्छ्रप्राणैः कृच्छ्रप्राणेभिः
चतुर्थीकृच्छ्रप्राणाय कृच्छ्रप्राणाभ्याम् कृच्छ्रप्राणेभ्यः
पञ्चमीकृच्छ्रप्राणात् कृच्छ्रप्राणाभ्याम् कृच्छ्रप्राणेभ्यः
षष्ठीकृच्छ्रप्राणस्य कृच्छ्रप्राणयोः कृच्छ्रप्राणानाम्
सप्तमीकृच्छ्रप्राणे कृच्छ्रप्राणयोः कृच्छ्रप्राणेषु

समास कृच्छ्रप्राण

अव्यय ॰कृच्छ्रप्राणम् ॰कृच्छ्रप्राणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria